Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 12


Sanskrit:

भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्कर: ।तस्यान्तरिक्षस्तत्पुत्र: सुतपास्तदमित्रजित् ॥ १२ ॥

ITRANS:

bhavitā marudevo ’thasunakṣatro ’tha puṣkaraḥtasyāntarikṣas tat-putraḥsutapās tad amitrajit

Translation:

Thereafter, from Supratīka will come Marudeva; from Marudeva, Sunakṣatra; from Sunakṣatra, Puṣkara; and from Puṣkara, Antarikṣa. The son of Antarikṣa will be Sutapā, and his son will be Amitrajit.

Purport: