Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 1


Sanskrit:

श्रीशुक उवाचकुशस्य चातिथिस्तस्मान्निषधस्तत्सुतो नभ: ।पुण्डरीकोऽथ तत्पुत्र: क्षेमधन्वाभवत्तत: ॥ १ ॥

ITRANS:

śrī-śuka uvācakuśasya cātithis tasmānniṣadhas tat-suto nabhaḥpuṇḍarīko ’tha tat-putraḥkṣemadhanvābhavat tataḥ

Translation:

Śukadeva Gosvāmī said: The son of Rāmacandra was Kuśa, the son of Kuśa was Atithi, the son of Atithi was Niṣadha, and the son of Niṣadha was Nabha. The son of Nabha was Puṇḍarīka, and from Puṇḍarīka came a son named Kṣemadhanvā.

Purport: