Srimad-Bhagavatam: Canto 9 - Chapter 12 - Verse 1

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 1 Sanskrit: श्रीशुक उवाचकुशस्य चातिथिस्तस्मान्निषधस्तत्सुतो नभ: ।पुण्डरीकोऽथ तत्पुत्र: क्षेमधन्वाभवत्तत: ॥ १ ॥ ITRANS: śrī-śuka uvācakuśasya cātithis tasmānniṣadhas tat-suto nabhaḥpuṇḍarīko ’tha tat-putraḥkṣemadhanvābhavat tataḥ Translation: Śukadeva Gosvāmī said: The son of Rāmacandra was Kuśa, the son of Kuśa was Atithi, the son of Atithi was Niṣadha, and the son of Niṣadha was Nabha. The son of Nabha was Puṇḍarīka, and from Puṇḍarīka came a son named Kṣemadhanvā....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 12 - Verse 2

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 2 Sanskrit: देवानीकस्ततोऽनीह: पारियात्रोऽथ तत्सुत: ।ततो बलस्थलस्तस्माद् वज्रनाभोऽर्कसम्भव: ॥ २ ॥ ITRANS: devānīkas tato ’nīhaḥpāriyātro ’tha tat-sutaḥtato balasthalas tasmādvajranābho ’rka-sambhavaḥ Translation: The son of Kṣemadhanvā was Devānīka, Devānīka’s son was Anīha, Anīha’s son was Pāriyātra, and Pāriyātra’s son was Balasthala. The son of Balasthala was Vajranābha, who was said to have been born from the effulgence of the sun-god. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 12 - Verse 3-4

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 3-4 Sanskrit: सगणस्तत्सुतस्तस्माद् विधृतिश्चाभवत् सुत: ।ततो हिरण्यनाभोऽभूद् योगाचार्यस्तु जैमिने: ॥ ३ ॥शिष्य: कौशल्य आध्यात्मं याज्ञवल्‍क्योऽध्यगाद् यत: ।योगं महोदयम् ऋषिर्हृदयग्रन्थिभेदकम् ॥ ४ ॥ ITRANS: sagaṇas tat-sutas tasmādvidhṛtiś cābhavat sutaḥtato hiraṇyanābho ’bhūdyogācāryas tu jaimineḥ Translation: The son of Vajranābha was Sagaṇa, and his son was Vidhṛti. The son of Vidhṛti was Hiraṇyanābha, who became a disciple of Jaimini and became a great ācārya of mystic yoga....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 12 - Verse 5

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 5 Sanskrit: पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस्ततोऽभवत् ।सुदर्शनोऽथाग्निवर्ण: शीघ्रस्तस्य मरु: सुत: ॥ ५ ॥ ITRANS: puṣpo hiraṇyanābhasyadhruvasandhis tato ’bhavatsudarśano ’thāgnivarṇaḥśīghras tasya maruḥ sutaḥ Translation: The son of Hiraṇyanābha was Puṣpa, and the son of Puṣpa was Dhruvasandhi. The son of Dhruvasandhi was Sudarśana, whose son was Agnivarṇa. The son of Agnivarṇa was named Śīghra, and his son was Maru. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 12 - Verse 6

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 6 Sanskrit: सोऽसावास्ते योगसिद्ध: कलापग्राममास्थित: ।कलेरन्ते सूर्यवंशं नष्टं भावयिता पुन: ॥ ६ ॥ ITRANS: so ’sāv āste yoga-siddhaḥkalāpa-grāmam āsthitaḥkaler ante sūrya-vaṁśaṁnaṣṭaṁ bhāvayitā punaḥ Translation: Having achieved perfection in the power of mystic yoga, Maru still lives in a place known as Kalāpa-grāma. At the end of Kali-yuga, he will revive the lost Sūrya dynasty by begetting a son. Purport: At least five thousand years ago, Śrīla Śukadeva Gosvāmī ascertained the existence of Maru in Kalāpa-grāma and said that Maru, having achieved a yoga-siddha body, would continue to exist until the end of Kali-yuga, which is calculated to continue for 432,000 years....

April 25, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 12 - Verse 7

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 7 Sanskrit: तस्मात् प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षण: ।महस्वांस्तत्सुतस्तस्माद् विश्वबाहुरजायत ॥ ७ ॥ ITRANS: tasmāt prasuśrutas tasyasandhis tasyāpy amarṣaṇaḥmahasvāṁs tat-sutas tasmādviśvabāhur ajāyata Translation: From Maru was born a son named Prasuśruta, from Prasuśruta came Sandhi, from Sandhi came Amarṣaṇa, and from Amarṣaṇa a son named Mahasvān. From Mahasvān, Viśvabāhu took his birth. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 12 - Verse 8

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 8 Sanskrit: तत: प्रसेनजित् तस्मात् तक्षको भविता पुन: ।ततो बृहद्ब‍लो यस्तु पित्रा ते समरे हत: ॥ ८ ॥ ITRANS: tataḥ prasenajit tasmāttakṣako bhavitā punaḥtato bṛhadbalo yas tupitrā te samare hataḥ Translation: From Viśvabāhu came a son named Prasenajit, from Prasenajit came Takṣaka, and from Takṣaka came Bṛhadbala, who was killed in a fight by your father. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 12 - Verse 9

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 9 Sanskrit: एते हीक्ष्वाकुभूपाला अतीता: श‍ृण्वनागतान् ।बृहद्ब‍लस्य भविता पुत्रो नाम्ना बृहद्रण: ॥ ९ ॥ ITRANS: ete hīkṣvāku-bhūpālāatītāḥ śṛṇv anāgatānbṛhadbalasya bhavitāputro nāmnā bṛhadraṇaḥ Translation: All these kings in the dynasty of Ikṣvāku have passed away. Now please listen as I describe the kings who will be born in the future. From Bṛhadbala will come Bṛhadraṇa. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 12 - Verse 10

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 10 Sanskrit: ऊरुक्रिय: सुतस्तस्य वत्सवृद्धो भविष्यति ।प्रतिव्योमस्ततो भानुर्दिवाको वाहिनीपति: ॥ १० ॥ ITRANS: ūrukriyaḥ sutas tasyavatsavṛddho bhaviṣyatiprativyomas tato bhānurdivāko vāhinī-patiḥ Translation: The son of Bṛhadraṇa will be Ūrukriya, who will have a son named Vatsavṛddha. Vatsavṛddha will have a son named Prativyoma, and Prativyoma will have a son named Bhānu, from whom Divāka, a great commander of soldiers, will take birth. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 12 - Verse 11

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 11 Sanskrit: सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान् ।प्रतीकाश्वो भानुमत: सुप्रतीकोऽथ तत्सुत: ॥ ११ ॥ ITRANS: sahadevas tato vīrobṛhadaśvo ’tha bhānumānpratīkāśvo bhānumataḥsupratīko ’tha tat-sutaḥ Translation: Thereafter, from Divāka will come a son named Sahadeva, and from Sahadeva a great hero named Bṛhadaśva. From Bṛhadaśva will come Bhānumān, and from Bhānumān will come Pratīkāśva. The son of Pratīkāśva will be Supratīka. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 12 - Verse 12

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 12 Sanskrit: भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्कर: ।तस्यान्तरिक्षस्तत्पुत्र: सुतपास्तदमित्रजित् ॥ १२ ॥ ITRANS: bhavitā marudevo ’thasunakṣatro ’tha puṣkaraḥtasyāntarikṣas tat-putraḥsutapās tad amitrajit Translation: Thereafter, from Supratīka will come Marudeva; from Marudeva, Sunakṣatra; from Sunakṣatra, Puṣkara; and from Puṣkara, Antarikṣa. The son of Antarikṣa will be Sutapā, and his son will be Amitrajit. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 12 - Verse 13

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 13 Sanskrit: बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जय: ।रणञ्जयस्तस्य सुत: सञ्जयो भविता तत: ॥ १३ ॥ ITRANS: bṛhadrājas tu tasyāpibarhis tasmāt kṛtañjayaḥraṇañjayas tasya sutaḥsañjayo bhavitā tataḥ Translation: From Amitrajit will come a son named Bṛhadrāja, from Bṛhadrāja will come Barhi, and from Barhi will come Kṛtañjaya. The son of Kṛtañjaya will be known as Raṇañjaya, and from him will come a son named Sañjaya....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 12 - Verse 14

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 14 Sanskrit: तस्माच्छाक्योऽथ शुद्धोदो लाङ्गलस्तत्सुत: स्मृत: ।तत: प्रसेनजित् तस्मात् क्षुद्रको भविता तत: ॥ १४ ॥ ITRANS: tasmāc chākyo ’tha śuddhodolāṅgalas tat-sutaḥ smṛtaḥtataḥ prasenajit tasmātkṣudrako bhavitā tataḥ Translation: From Sañjaya will come Śākya, from Śākya will come Śuddhoda, and from Śuddhoda will come Lāṅgala. From Lāṅgala will come Prasenajit, and from Prasenajit, Kṣudraka. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 12 - Verse 15

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 15 Sanskrit: रणको भविता तस्मात् सुरथस्तनयस्तत: ।सुमित्रो नाम निष्ठान्त एते बार्हद्ब‍लान्वया: ॥ १५ ॥ ITRANS: raṇako bhavitā tasmātsurathas tanayas tataḥsumitro nāma niṣṭhāntaete bārhadbalānvayāḥ Translation: From Kṣudraka will come Raṇaka, from Raṇaka will come Suratha, and from Suratha will come Sumitra, ending the dynasty. This is a description of the dynasty of Bṛhadbala. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 9 - Chapter 12 - Verse 16

Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 16 Sanskrit: इक्ष्वाकूणामयं वंश: सुमित्रान्तो भविष्यति ।यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ १६ ॥ ITRANS: ikṣvākūṇām ayaṁ vaṁśaḥsumitrānto bhaviṣyatiyatas taṁ prāpya rājānaṁsaṁsthāṁ prāpsyati vai kalau Translation: The last king in the dynasty of Ikṣvāku will be Sumitra; after Sumitra there will be no more sons in the dynasty of the sun-god, and thus the dynasty will end. Purport:

April 25, 2023 · 1 min · TheAum