Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 35


Sanskrit:

तस्मिन्स भगवान् राम: स्‍निग्धया प्रिययेष्टया ।रेमे स्वारामधीराणामृषभ: सीतया किल ॥ ३५ ॥

ITRANS:

tasmin sa bhagavān rāmaḥsnigdhayā priyayeṣṭayāreme svārāma-dhīrāṇāmṛṣabhaḥ sītayā kila

Translation:

Lord Rāmacandra, the Supreme Personality of Godhead, chief of the best learned scholars, resided in that palace with His pleasure potency, mother Sītā, and enjoyed complete peace.

Purport: