Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 2


Sanskrit:

होत्रेऽददाद् दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभु: ।अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय स: ॥ २ ॥

ITRANS:

hotre ’dadād diśaṁ prācīṁbrahmaṇe dakṣiṇāṁ prabhuḥadhvaryave pratīcīṁ vāuttarāṁ sāmagāya saḥ

Translation:

Lord Rāmacandra gave the entire east to the hotā priest, the entire south to the brahmā priest, the west to the adhvaryu priest, and the north to the udgātā priest, the reciter of the Sāma Veda. In this way, He donated His kingdom.

Purport: