Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 12


Sanskrit:

अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ ।तक्ष: पुष्कल इत्यास्तां भरतस्य महीपते ॥ १२ ॥

ITRANS:

aṅgadaś citraketuś calakṣmaṇasyātmajau smṛtautakṣaḥ puṣkala ity āstāṁbharatasya mahīpate

Translation:

O Mahārāja Parīkṣit, Lord Lakṣmaṇa had two sons, named Aṅgada and Citraketu, and Lord Bharata also had two sons, named Takṣa and Puṣkala.

Purport: