Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 1


Sanskrit:

श्रीशुक उवाचखट्‍वाङ्गाद् दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवा: ।अजस्ततो महाराजस्तस्माद् दशरथोऽभवत् ॥ १ ॥

ITRANS:

śrī-śuka uvācakhaṭvāṅgād dīrghabāhuś caraghus tasmāt pṛthu-śravāḥajas tato mahā-rājastasmād daśaratho ’bhavat

Translation:

Śukadeva Gosvāmī said: The son of Mahārāja Khaṭvāṅga was Dīrghabāhu, and his son was the celebrated Mahārāja Raghu. From Mahārāja Raghu came Aja, and from Aja was born the great personality Mahārāja Daśaratha.

Purport: