Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 9


Sanskrit:

तस्य नाभे: समभवत् पद्मकोषो हिरण्मय: ।तस्मिञ्जज्ञे महाराज स्वयम्भूश्चतुरानन: ॥ ९ ॥

ITRANS:

tasya nābheḥ samabhavatpadma-koṣo hiraṇmayaḥtasmiñ jajñe mahārājasvayambhūś catur-ānanaḥ

Translation:

O King Parīkṣit, from the navel of the Supreme Personality of Godhead was generated a golden lotus, on which the four-faced Lord Brahmā took his birth.

Purport: