Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 37


Sanskrit:

स तस्य तां दशां दृष्ट्वा कृपया भृशपीडित: ।सुद्युम्नस्याशयन् पुंस्त्वमुपाधावत शङ्करम् ॥ ३७ ॥

ITRANS:

sa tasya tāṁ daśāṁ dṛṣṭvākṛpayā bhṛśa-pīḍitaḥsudyumnasyāśayan puṁstvamupādhāvata śaṅkaram

Translation:

Upon seeing Sudyumna’s deplorable condition, Vasiṣṭha was very much aggrieved. Desiring for Sudyumna to regain his maleness, Vasiṣṭha again began to worship Lord Śaṅkara [Śiva].

Purport: