Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 11-12


Sanskrit:

ततो मनु: श्राद्धदेव: संज्ञायामास भारत ।श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥ ११ ॥इक्ष्वाकुनृगशर्यातिदिष्टधृष्टकरूषकान् ।नरिष्यन्तं पृषध्रं च नभगं च कविं विभु: ॥ १२ ॥

ITRANS:

tato manuḥ śrāddhadevaḥsaṁjñāyām āsa bhārataśraddhāyāṁ janayām āsadaśa putrān sa ātmavān

Translation:

O King, best of the Bhārata dynasty, from Vivasvān, by the womb of Saṁjñā, Śrāddhadeva Manu was born. Śrāddhadeva Manu, having conquered his senses, begot ten sons in the womb of his wife, Śraddhā. The names of these sons were Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga and Kavi.

Purport: