Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 10


Sanskrit:

मरीचिर्मनसस्तस्य जज्ञे तस्यापि कश्यप: ।दाक्षायण्यां ततोऽदित्यां विवस्वानभवत् सुत: ॥ १० ॥

ITRANS:

marīcir manasas tasyajajñe tasyāpi kaśyapaḥdākṣāyaṇyāṁ tato ’dityāṁvivasvān abhavat sutaḥ

Translation:

From the mind of Lord Brahmā, Marīci took birth, from the semen of Marīci, Kaśyapa appeared, and from Kaśyapa, by the womb of Dakṣa’s daughter Aditi, Vivasvān took birth.

Purport: