Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 20


Sanskrit:

कल्पयित्वा पृथक् पङ्क्तीरुभयेषां जगत्पति: ।तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु ॥ २० ॥

ITRANS:

kalpayitvā pṛthak paṅktīrubhayeṣāṁ jagat-patiḥtāṁś copaveśayām āsasveṣu sveṣu ca paṅktiṣu

Translation:

The Supreme Personality of Godhead as Mohinī-mūrti, the master of the universe, arranged separate lines of sitting places and seated the demigods and demons according to their positions.

Purport: