Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 26


Sanskrit:

श्रीशुक उवाचइति देवान्समादिश्य भगवान् पुरुषोत्तम: ।तेषामन्तर्दधे राजन्स्वच्छन्दगतिरीश्वर: ॥ २६ ॥

ITRANS:

śrī-śuka uvācaiti devān samādiśyabhagavān puruṣottamaḥteṣām antardadhe rājansvacchanda-gatir īśvaraḥ

Translation:

Śukadeva Gosvāmī continued: O King Parīkṣit, after advising the demigods in this way, the independent Supreme Personality of Godhead, the best of all living entities, disappeared from their presence.

Purport: