Srimad-Bhagavatam: Canto 8 - Chapter 4 - Verse 11-12

Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 11-12 Sanskrit: श्रीशुक उवाचएवं शप्‍त्वा गतोऽगस्त्यो भगवान् नृप सानुग: ।इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन् ॥ ११ ॥आपन्न: कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् ।हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृति: ॥ १२ ॥ ITRANS: śrī-śuka uvācaevaṁ śaptvā gato ’gastyobhagavān nṛpa sānugaḥindradyumno ’pi rājarṣirdiṣṭaṁ tad upadhārayan Translation: Śukadeva Gosvāmī continued: My dear King, after Agastya Muni had thus cursed King Indradyumna, the Muni left that place along with his disciples. Since the King was a devotee, he accepted Agastya Muni’s curse as welcome because it was the desire of the Supreme Personality of Godhead....

April 25, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 8 - Chapter 4 - Verse 17-24

Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 17-24 Sanskrit: श्रीभगवानुवाचये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् ।वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् ॥ १७ ॥श‍ृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च ।क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् ॥ १८ ॥श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम ।सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् ॥ १९ ॥शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् ।ब्रह्माणं नारदमृषिं भवं प्रह्लादमेव च ॥ २० ॥मत्स्यकूर्मवराहाद्यैरवतारै: कृतानि मे ।कर्माण्यनन्तपुण्यानि सूर्यं सोमं हुताशनम् ॥ २१ ॥प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममव्ययम् ।दाक्षायणीर्धर्मपत्नी: सोमकश्यपयोरपि ॥ २२ ॥गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् ।ध्रुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकांश्च मानवान् ॥ २३ ॥उत्थायापररात्रान्ते प्रयता: सुसमाहिता: ।स्मरन्ति मम रूपाणि मुच्यन्ते तेꣷहसोऽखिलात् ॥ २४ ॥...

April 25, 2023 · 2 min · TheAum