Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 12


Sanskrit:

श्रीशुक उवाचतस्येत्थं भाषमाणस्य प्रह्लादो भगवत्प्रिय: ।आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थित: ॥ १२ ॥

ITRANS:

śrī-śuka uvācatasyetthaṁ bhāṣamāṇasyaprahrādo bhagavat-priyaḥājagāma kuru-śreṣṭharākā-patir ivotthitaḥ

Translation:

Śukadeva Gosvāmī said: O best of the Kurus, while Bali Mahārāja was describing his fortunate position in this way, the most dear devotee of the Lord, Prahlāda Mahārāja, appeared there, like the moon rising in the nighttime.

Purport: