Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 29


Sanskrit:

विष्णवे क्ष्मां प्रदास्यन्तमुशना असुरेश्वरम् ।जानंश्चिकीर्षितं विष्णो: शिष्यं प्राह विदां वर: ॥ २९ ॥

ITRANS:

viṣṇave kṣmāṁ pradāsyantamuśanā asureśvaramjānaṁś cikīrṣitaṁ viṣṇoḥśiṣyaṁ prāha vidāṁ varaḥ

Translation:

Understanding Lord Viṣṇu’s purpose, Śukrācārya, the best of the learned, immediately spoke as follows to his disciple, who was about to offer everything to Lord Vāmanadeva.

Purport: