Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 17


Sanskrit:

तस्मा इत्युपनीताय यक्षराट् पात्रिकामदात् ।भिक्षां भगवती साक्षादुमादादम्बिका सती ॥ १७ ॥

ITRANS:

tasmā ity upanītāyayakṣa-rāṭ pātrikām adātbhikṣāṁ bhagavatī sākṣādumādād ambikā satī

Translation:

When Vāmanadeva had thus been given the sacred thread, Kuvera, King of the Yakṣas, gave Him a pot for begging alms, and mother Bhagavatī, the wife of Lord Śiva and most chaste mother of the entire universe, gave Him His first alms.

Purport: