Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 2


Sanskrit:

एकदा कश्यपस्तस्या आश्रमं भगवानगात् ।निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २ ॥

ITRANS:

ekadā kaśyapas tasyāāśramaṁ bhagavān agātnirutsavaṁ nirānandaṁsamādher virataś cirāt

Translation:

After many, many days, the great powerful sage Kaśyapa Muni arose from a trance of meditation and returned home to see the āśrama of Aditi neither jubilant nor festive.

Purport: