Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 6


Sanskrit:

धनुश्च दिव्यं पुरटोपनद्धंतूणावरिक्तौ कवचं च दिव्यम् ।पितामहस्तस्य ददौ च माला-मम्‍लानपुष्पां जलजं च शुक्र: ॥ ६ ॥

ITRANS:

dhanuś ca divyaṁ puraṭopanaddhaṁtūṇāv ariktau kavacaṁ ca divyampitāmahas tasya dadau ca mālāmamlāna-puṣpāṁ jalajaṁ ca śukraḥ

Translation:

A gilded bow, two quivers of infallible arrows, and celestial armor also appeared. Bali Mahārāja’s grandfather Prahlāda Mahārāja offered Bali a garland of flowers that would never fade, and Śukrācārya gave him a conchshell.

Purport: