Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 4


Sanskrit:

तं ब्राह्मणा भृगव: प्रीयमाणाअयाजयन्विश्वजिता त्रिणाकम् ।जिगीषमाणं विधिनाभिषिच्यमहाभिषेकेण महानुभावा: ॥ ४ ॥

ITRANS:

taṁ brāhmaṇā bhṛgavaḥ prīyamāṇāayājayan viśvajitā tri-ṇākamjigīṣamāṇaṁ vidhinābhiṣicyamahābhiṣekeṇa mahānubhāvāḥ

Translation:

The brāhmaṇa descendants of Bhṛgu Muni were very pleased with Bali Mahārāja, who desired to conquer the kingdom of Indra. Therefore, after purifying him and properly bathing him according to regulative principles, they engaged him in performing the yajña known as Viśvajit.

Purport: