Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 6


Sanskrit:

अत्रापि भगवज्जन्म कश्यपाददितेरभूत् ।आदित्यानामवरजो विष्णुर्वामनरूपधृक् ॥ ६ ॥

ITRANS:

atrāpi bhagavaj-janmakaśyapād aditer abhūtādityānām avarajoviṣṇur vāmana-rūpa-dhṛk

Translation:

In this manvantara, the Supreme Personality of Godhead appeared as the youngest of all the Ādityas, known as Vāmana, the dwarf. His father was Kaśyapa and His mother Aditi.

Purport: