Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 2-3


Sanskrit:

इक्ष्वाकुर्नभगश्चैव धृष्ट: शर्यातिरेव च ।नरिष्यन्तोऽथ नाभाग: सप्तमो दिष्ट उच्यते ॥ २ ॥तरूषश्च पृषध्रश्च दशमो वसुमान्स्मृत: ।मनोर्वैवस्वतस्यैते दशपुत्रा: परन्तप ॥ ३ ॥

ITRANS:

ikṣvākur nabhagaś caivadhṛṣṭaḥ śaryātir eva canariṣyanto ’tha nābhāgaḥsaptamo diṣṭa ucyate

Translation:

O King Parīkṣit, among the ten sons of Manu are Ikṣvāku, Nabhaga, Dhṛṣṭa, Śaryāti, Nariṣyanta and Nābhāga. The seventh son is known as Diṣṭa. Then come Tarūṣa and Pṛṣadhra, and the tenth son is known as Vasumān.

Purport: