Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 1


Sanskrit:

श्रीशुक उवाचमनुर्विवस्वत: पुत्र: श्राद्धदेव इति श्रुत: ।सप्तमो वर्तमानो यस्तदपत्यानि मे श‍ृणु ॥ १ ॥

ITRANS:

śrī-śuka uvācamanur vivasvataḥ putraḥśrāddhadeva iti śrutaḥsaptamo vartamāno yastad-apatyāni me śṛṇu

Translation:

Śukadeva Gosvāmī said: The present Manu, who is named Śrāddhadeva, is the son of Vivasvān, the predominating deity on the sun planet. Śrāddhadeva is the seventh Manu. Now please hear from me as I describe his sons.

Purport: