Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 23


Sanskrit:

तस्या: कराग्रात् स तु कन्दुको यदागतो विदूरं तमनुव्रजत्स्त्रिया: । वास: ससूत्रं लघु मारुतोऽहरद्भवस्य देवस्य किलानुपश्यत: ॥ २३ ॥

ITRANS:

tasyāḥ karāgrāt sa tu kanduko yadāgato vidūraṁ tam anuvrajat-striyāḥvāsaḥ sasūtraṁ laghu māruto ’haradbhavasya devasya kilānupaśyataḥ

Translation:

When the ball leaped from Her hand and fell at a distance, the woman began to follow it, but as Lord Śiva observed these activities, a breeze suddenly blew away the fine dress and belt that covered her.

Purport: