Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 36


Sanskrit:

भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशै:शक्त्युल्मुकै: प्रासपरश्वधैरपि ।निस्त्रिंशभल्ल‍ै: परिघै: समुद्गरै:सभिन्दिपालैश्च शिरांसि चिच्छिदु: ॥ ३६ ॥

ITRANS:

bhuśuṇḍibhiś cakra-gadarṣṭi-paṭṭiśaiḥśakty-ulmukaiḥ prāsa-paraśvadhair apinistriṁśa-bhallaiḥ parighaiḥ samudgaraiḥsabhindipālaiś ca śirāṁsi cicchiduḥ

Translation:

They severed one another’s heads, using weapons like bhuśuṇḍis, cakras, clubs, ṛṣṭis, paṭṭiśas, śaktis, ulmukas, prāsas, paraśvadhas, nistriṁśas, lances, parighas, mudgaras and bhindipālas.

Purport: