Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 31

Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 31 Sanskrit: श्रीराजोवाचबादरायण एतत् ते श्रोतुमिच्छामहे वयम् ।हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत् ॥ ३१ ॥ ITRANS: śrī-rājovācabādarāyaṇa etat teśrotum icchāmahe vayamharir yathā gaja-patiṁgrāha-grastam amūmucat Translation: King Parīkṣit said: My lord, Bādarāyaṇi, we wish to hear from you in detail how the King of the elephants, when attacked by a crocodile, was delivered by Hari. Purport:

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 32

Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 32 Sanskrit: तत्कथासु महत् पुण्यं धन्यं स्वस्त्ययनं शुभम् ।यत्र यत्रोत्तमश्लोको भगवान्गीयते हरि: ॥ ३२ ॥ ITRANS: tat-kathāsu mahat puṇyaṁdhanyaṁ svastyayanaṁ śubhamyatra yatrottamaślokobhagavān gīyate hariḥ Translation: Any literature or narration in which the Supreme Personality of Godhead, Uttamaśloka, is described and glorified is certainly great, pure, glorious, auspicious and all good. Purport: The Kṛṣṇa consciousness movement is spreading all over the world simply by describing Kṛṣṇa....

April 25, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 33

Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 33 Sanskrit: श्रीसूत उवाचपरीक्षितैवं स तु बादरायणि:प्रायोपविष्टेन कथासु चोदित: ।उवाच विप्रा: प्रतिनन्द्य पार्थिवंमुदा मुनीनां सदसि स्म श‍ृण्वताम् ॥ ३३ ॥ ITRANS: śrī-sūta uvācaparīkṣitaivaṁ sa tu bādarāyaṇiḥprāyopaviṣṭena kathāsu coditaḥuvāca viprāḥ pratinandya pārthivaṁmudā munīnāṁ sadasi sma śṛṇvatām Translation: Śrī Sūta Gosvāmī said: O brāhmaṇas, when Parīkṣit Mahārāja, who was awaiting impending death, thus requested Śukadeva Gosvāmī to speak, Śukadeva Gosvāmī, encouraged by the King’s words, offered respect to the King and spoke with great pleasure in the assembly of sages, who desired to hear him....

April 25, 2023 · 1 min · TheAum