Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 4


Sanskrit:

श्रीऋषिरुवाचमनवोऽस्मिन्व्यतीता: षट् कल्पे स्वायम्भुवादय: ।आद्यस्ते कथितो यत्र देवादीनां च सम्भव: ॥ ४ ॥

ITRANS:

śrī-ṛṣir uvācamanavo ’smin vyatītāḥ ṣaṭkalpe svāyambhuvādayaḥādyas te kathito yatradevādīnāṁ ca sambhavaḥ

Translation:

Śukadeva Gosvāmī said: In the present kalpa there have already been six Manus. I have described to you Svāyambhuva Manu and the appearance of many demigods. In this kalpa of Brahmā, Svāyambhuva is the first Manu.

Purport: