Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 33


Sanskrit:

श्रीसूत उवाचपरीक्षितैवं स तु बादरायणि:प्रायोपविष्टेन कथासु चोदित: ।उवाच विप्रा: प्रतिनन्द्य पार्थिवंमुदा मुनीनां सदसि स्म श‍ृण्वताम् ॥ ३३ ॥

ITRANS:

śrī-sūta uvācaparīkṣitaivaṁ sa tu bādarāyaṇiḥprāyopaviṣṭena kathāsu coditaḥuvāca viprāḥ pratinandya pārthivaṁmudā munīnāṁ sadasi sma śṛṇvatām

Translation:

Śrī Sūta Gosvāmī said: O brāhmaṇas, when Parīkṣit Mahārāja, who was awaiting impending death, thus requested Śukadeva Gosvāmī to speak, Śukadeva Gosvāmī, encouraged by the King’s words, offered respect to the King and spoke with great pleasure in the assembly of sages, who desired to hear him.

Purport: