Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 28


Sanskrit:

सत्यका हरयो वीरा देवास्त्रिशिख ईश्वर: ।ज्योतिर्धामादय: सप्त ऋषयस्तामसेऽन्तरे ॥ २८ ॥

ITRANS:

satyakā harayo vīrādevās triśikha īśvaraḥjyotirdhāmādayaḥ saptaṛṣayas tāmase ’ntare

Translation:

During the reign of Tāmasa Manu, among the demigods were the Satyakas, Haris and Vīras. The heavenly King, Indra, was Triśikha. The sages in saptarṣi-dhāma were headed by Jyotirdhāma.

Purport: