Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 27


Sanskrit:

चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामस: ।पृथु: ख्यातिर्नर: केतुरित्याद्या दश तत्सुता: ॥ २७ ॥

ITRANS:

caturtha uttama-bhrātāmanur nāmnā ca tāmasaḥpṛthuḥ khyātir naraḥ keturity ādyā daśa tat-sutāḥ

Translation:

The brother of the third Manu, Uttama, was celebrated by the name Tāmasa, and he became the fourth Manu. Tāmasa had ten sons, headed by Pṛthu, Khyāti, Nara and Ketu.

Purport: