Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 24


Sanskrit:

वसिष्ठतनया: सप्त ऋषय: प्रमदादय: ।सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥ २४ ॥

ITRANS:

vasiṣṭha-tanayāḥ saptaṛṣayaḥ pramadādayaḥsatyā vedaśrutā bhadrādevā indras tu satyajit

Translation:

During the reign of the third Manu, Pramada and other sons of Vasiṣṭha became the seven sages. The Satyas, Vedaśrutas and Bhadras became demigods, and Satyajit was selected to be Indra, the King of heaven.

Purport: