Srimad-Bhagavatam: Canto 8 - Chapter 1 - Verse 21


Sanskrit:

ऋषेस्तु वेदशिरसस्तुषिता नाम पत्‍न्यभूत् ।तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुत: ॥ २१ ॥

ITRANS:

ṛṣes tu vedaśirasastuṣitā nāma patny abhūttasyāṁ jajñe tato devovibhur ity abhiviśrutaḥ

Translation:

Vedaśirā was a very celebrated ṛṣi. From the womb of his wife, whose name was Tuṣitā, came the avatāra named Vibhu.

Purport: