Srimad-Bhagavatam: Canto 7 - Chapter 6 - Verse 25

Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 25 Sanskrit: तुष्टे च तत्र किमलभ्यमनन्त आद्येकिं तैर्गुणव्यतिकरादिह ये स्वसिद्धा: ।धर्मादय: किमगुणेन च काङ्‌क्षितेनसारं जुषां चरणयोरुपगायतां न: ॥ २५ ॥ ITRANS: tuṣṭe ca tatra kim alabhyam ananta ādyekiṁ tair guṇa-vyatikarād iha ye sva-siddhāḥdharmādayaḥ kim aguṇena ca kāṅkṣitenasāraṁ juṣāṁ caraṇayor upagāyatāṁ naḥ Translation: Nothing is unobtainable for devotees who have satisfied the Supreme Personality of Godhead, who is the cause of all causes, the original source of everything....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 7 - Chapter 6 - Verse 26

Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 26 Sanskrit: धर्मार्थकाम इति योऽभिहितस्त्रिवर्गईक्षा त्रयी नयदमौ विविधा च वार्ता ।मन्ये तदेतदखिलं निगमस्य सत्यंस्वात्मार्पणं स्वसुहृद: परमस्य पुंस: ॥ २६ ॥ ITRANS: dharmārtha-kāma iti yo ’bhihitas tri-vargaīkṣā trayī naya-damau vividhā ca vārtāmanye tad etad akhilaṁ nigamasya satyaṁsvātmārpaṇaṁ sva-suhṛdaḥ paramasya puṁsaḥ Translation: Religion, economic development and sense gratification — these are described in the Vedas as tri-varga, or three ways to salvation. Within these three categories are education and self-realization; ritualistic ceremonies performed according to Vedic injunction; logic; the science of law and order; and the various means of earning one’s livelihood....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 7 - Chapter 6 - Verse 27

Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 27 Sanskrit: ज्ञानं तदेतदमलं दुरवापमाहनारायणो नरसख: किल नारदाय ।एकान्तिनां भगवतस्तदकिञ्चनानांपादारविन्दरजसाप्लुतदेहिनां स्यात् ॥ २७ ॥ ITRANS: jñānaṁ tad etad amalaṁ duravāpam āhanārāyaṇo nara-sakhaḥ kila nāradāyaekāntināṁ bhagavatas tad akiñcanānāṁpādāravinda-rajasāpluta-dehināṁ syāt Translation: Nārāyaṇa, the Supreme Personality of Godhead, the well-wisher and friend of all living entities, formerly explained this transcendental knowledge to the great saint Nārada. Such knowledge is extremely difficult to understand without the mercy of a saintly person like Nārada, but everyone who has taken shelter of Nārada’s disciplic succession can understand this confidential knowledge....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 7 - Chapter 6 - Verse 28

Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 28 Sanskrit: श्रुतमेतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम् ।धर्मं भागवतं शुद्धं नारदाद्देवदर्शनात् ॥ २८ ॥ ITRANS: śrutam etan mayā pūrvaṁjñānaṁ vijñāna-saṁyutamdharmaṁ bhāgavataṁ śuddhaṁnāradād deva-darśanāt Translation: Prahlāda Mahārāja continued: I received this knowledge from the great saint Nārada Muni, who is always engaged in devotional service. This knowledge, which is called bhāgavata-dharma, is fully scientific. It is based on logic and philosophy and is free from all material contamination....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 7 - Chapter 6 - Verse 11-13

Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 11-13 Sanskrit: कथं प्रियाया अनुकम्पिताया:सङ्गं रहस्यं रुचिरांश्च मन्त्रान् ।सुहृत्सु तत्स्‍नेहसित: शिशूनांकलाक्षराणामनुरक्तचित्त: ॥ ११ ॥पुत्रान्स्मरंस्ता दुहितृर्हृदय्याभ्रातृन् स्वसृर्वा पितरौ च दीनौ ।गृहान् मनोज्ञोरुपरिच्छदांश्चवृत्तीश्च कुल्या: पशुभृत्यवर्गान् ॥ १२ ॥त्यजेत कोशस्कृदिवेहमान:कर्माणि लोभादवितृप्तकाम: ।औपस्थ्यजैह्वं बहुमन्यमान:कथं विरज्येत दुरन्तमोह: ॥ १३ ॥ ITRANS: kathaṁ priyāyā anukampitāyāḥsaṅgaṁ rahasyaṁ rucirāṁś ca mantrānsuhṛtsu tat-sneha-sitaḥ śiśūnāṁkalākṣarāṇām anurakta-cittaḥ Translation: How can a person who is most affectionate to his family, the core of his heart being always filled with their pictures, give up their association?...

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 7 - Chapter 6 - Verse 17-18

Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 17-18 Sanskrit: यतो न कश्चित् क्व‍ च कुत्रचिद् वादीन: स्वमात्मानमलं समर्थ: ।विमोचितुं कामद‍ृशां विहार-क्रीडामृगो यन्निगडो विसर्ग: ॥ १७ ॥ततो विदूरात् परिहृत्य दैत्यादैत्येषु सङ्गं विषयात्मकेषु ।उपेत नारायणमादिदेवंस मुक्तसङ्गैरिषितोऽपवर्ग: ॥ १८ ॥ ITRANS: yato na kaścit kva ca kutracid vādīnaḥ svam ātmānam alaṁ samarthaḥvimocituṁ kāma-dṛśāṁ vihāra-krīḍā-mṛgo yan-nigaḍo visargaḥ Translation: My dear friends, O sons of the demons, it is certain that no one bereft of knowledge of the Supreme Personality of Godhead has been able to liberate himself from material bondage at any time or in any country....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 7 - Chapter 6 - Verse 20-23

Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 20-23 Sanskrit: परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु ।भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥ २० ॥गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा ।एक एव परो ह्यात्मा भगवानीश्वरोऽव्यय: ॥ २१ ॥प्रत्यगात्मस्वरूपेण द‍ृश्यरूपेण च स्वयम् ।व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योऽविकल्पित: ॥ २२ ॥केवलानुभवानन्दस्वरूप: परमेश्वर: ।माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ २३ ॥ ITRANS: parāvareṣu bhūteṣubrahmānta-sthāvarādiṣubhautikeṣu vikāreṣubhūteṣv atha mahatsu ca Translation: The Supreme Personality of Godhead, the supreme controller, who is infallible and indefatigable, is present in different forms of life, from the inert living beings [sthāvara], such as the plants, to Brahmā, the foremost created living being....

April 22, 2023 · 4 min · TheAum

Srimad-Bhagavatam: Canto 7 - Chapter 6 - Verse 29-30

Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 29-30 Sanskrit: श्रीदैत्यपुत्रा ऊचु:प्रह्राद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम् ।एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥ २९ ॥बालस्यान्त:पुरस्थस्य महत्सङ्गो दुरन्वय: ।छिन्धि न: संशयं सौम्य स्याच्चेद्विस्रम्भकारणम् ॥ ३० ॥ ITRANS: śrī-daitya-putrā ūcuḥprahrāda tvaṁ vayaṁ cāpinarte ’nyaṁ vidmahe gurumetābhyāṁ guru-putrābhyāṁbālānām api hīśvarau Translation: The sons of the demons replied: Dear Prahlāda, neither you nor we know any teacher or spiritual master other than Ṣaṇḍa and Amarka, the sons of Śukrācārya....

April 22, 2023 · 1 min · TheAum