Srimad-Bhagavatam: Canto 7 - Chapter 14 - Verse 42

Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 42 Sanskrit: नन्वस्य ब्राह्मणा राजन्कृष्णस्य जगदात्मन: ।पुनन्त: पादरजसा त्रिलोकीं दैवतं महत् ॥ ४२ ॥ ITRANS: nanv asya brāhmaṇā rājankṛṣṇasya jagad-ātmanaḥpunantaḥ pāda-rajasātri-lokīṁ daivataṁ mahat Translation: My dear King Yudhiṣṭhira, the brāhmaṇas, especially those engaged in preaching the glories of the Lord throughout the entire world, are recognized and worshiped by the Supreme Personality of Godhead, who is the heart and soul of all creation....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 7 - Chapter 14 - Verse 20-23

Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 20-23 Sanskrit: अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये ।चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च ॥ २० ॥तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके ।चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २१ ॥माघे च सितसप्तम्यां मघाराकासमागमे ।राकया चानुमत्या च मासर्क्षाणि युतान्यपि ॥ २२ ॥द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्र उत्तरा: ।तिसृष्वेकादशी वासु जन्मर्क्षश्रोणयोगूयुक् ॥ २३ ॥ ITRANS: ayane viṣuve kuryādvyatīpāte dina-kṣayecandrādityoparāge cadvādaśyāṁ śravaṇeṣu ca Translation: One should perform the śrāddha ceremony on the Makara-saṅkrānti [the day when the sun begins to move north] or on the Karkaṭa-saṅkrānti [the day when the sun begins to move south]....

April 22, 2023 · 4 min · TheAum

Srimad-Bhagavatam: Canto 7 - Chapter 14 - Verse 27-28

Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 27-28 Sanskrit: अथ देशान्प्रवक्ष्यामि धर्मादिश्रेयआवहान् ।स वै पुण्यतमो देश: सत्पात्रं यत्र लभ्यते ॥ २७ ॥बिम्बं भगवतो यत्र सर्वमेतच्चराचरम् ।यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् ॥ २८ ॥ ITRANS: atha deśān pravakṣyāmidharmādi-śreya-āvahānsa vai puṇyatamo deśaḥsat-pātraṁ yatra labhyate Translation: Nārada Muni continued: Now I shall describe the places where religious performances may be well executed. Any place where a Vaiṣṇava is available is an excellent place for all auspicious activities....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 7 - Chapter 14 - Verse 30-33

Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 30-33 Sanskrit: सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत ।कुरुक्षेत्रं गयशिर: प्रयाग: पुलहाश्रम: ॥ ३० ॥नैमिषं फाल्गुनं सेतु: प्रभासोऽथ कुशस्थली ।वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥ ३१ ॥नारायणाश्रमो नन्दा सीतारामाश्रमादय: ।सर्वे कुलाचला राजन्महेन्द्रमलयादय: ॥ ३२ ॥एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये ।एतान्देशान्निषेवेत श्रेयस्कामो ह्यभीक्ष्णश: ।धर्मो ह्यत्रेहित: पुंसां सहस्राधिफलोदय: ॥ ३३ ॥ ITRANS: sarāṁsi puṣkarādīnikṣetrāṇy arhāśritāny utakurukṣetraṁ gaya-śiraḥprayāgaḥ pulahāśramaḥ Translation: The sacred lakes like Puṣkara and places where saintly persons live, like Kurukṣetra, Gayā, Prayāga, Pulahāśrama, Naimiṣāraṇya, the banks of the Phālgu River, Setubandha, Prabhāsa, Dvārakā, Vārāṇasī, Mathurā, Pampā, Bindu-sarovara, Badarikāśrama [Nārāyaṇāśrama], the places where the Nandā River flows, the places where Lord Rāmacandra and mother Sītā took shelter, such as Citrakūṭa, and also the hilly tracts of land known as Mahendra and Malaya — all of these are to be considered most pious and sacred....

April 22, 2023 · 2 min · TheAum