Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 1


Sanskrit:

श्रीशुक उवाचश्रुत्वेहितं साधु सभासभाजितंमहत्तमाग्रण्य उरुक्रमात्मन: ।युधिष्ठिरो दैत्यपतेर्मुदान्वित:पप्रच्छ भूयस्तनयं स्वयम्भुव: ॥ १ ॥

ITRANS:

śrī-śuka uvācaśrutvehitaṁ sādhu sabhā-sabhājitaṁmahattamāgraṇya urukramātmanaḥyudhiṣṭhiro daitya-pater mudānvitaḥpapraccha bhūyas tanayaṁ svayambhuvaḥ

Translation:

Śukadeva Gosvāmī continued: After hearing about the activities and character of Prahlāda Mahārāja, which are adored and discussed among great personalities like Lord Brahmā and Lord Śiva, Yudhiṣṭhira Mahārāja, the most respectful king among exalted personalities, again inquired from the great saint Nārada Muni in a mood of great pleasure.

Purport: