Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 62


Sanskrit:

वत्सश्चासीत्तदा ब्रह्मा स्वयं विष्णुरयं हि गौ: ।प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ॥ ६२ ॥

ITRANS:

vatsaś cāsīt tadā brahmāsvayaṁ viṣṇur ayaṁ hi gauḥpraviśya tripuraṁ kālerasa-kūpāmṛtaṁ papau

Translation:

Then Lord Brahmā became a calf and Lord Viṣṇu a cow, and at noon they entered the residences and drank all the nectar in the well.

Purport: