Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 61


Sanskrit:

विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम् ।तदायं भगवान्विष्णुस्तत्रोपायमकल्पयत् ॥ ६१ ॥

ITRANS:

vilokya bhagna-saṅkalpaṁvimanaskaṁ vṛṣa-dhvajamtadāyaṁ bhagavān viṣṇustatropāyam akalpayat

Translation:

Seeing Lord Śiva very much aggrieved and disappointed, the Supreme Personality of Godhead, Lord Viṣṇu, considered how to stop this nuisance created by Maya Dānava.

Purport: