Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 52


Sanskrit:

राजोवाचकस्मिन्कर्मणि देवस्य मयोऽहञ्जगदीशितु: ।यथा चोपचिता कीर्ति: कृष्णेनानेन कथ्यताम् ॥ ५२ ॥

ITRANS:

rājovācakasmin karmaṇi devasyamayo ’hañ jagad-īśituḥyathā copacitā kīrtiḥkṛṣṇenānena kathyatām

Translation:

Mahārāja Yudhiṣṭhira said: For what reason did the demon Maya Dānava vanquish Lord Śiva’s reputation? How did Lord Kṛṣṇa save Lord Śiva and expand his reputation again? Kindly describe these incidents.

Purport: