Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 47


Sanskrit:

एतद्य आदिपुरुषस्य मृगेन्द्रलीलांदैत्येन्द्रयूथपवधं प्रयत: पठेत ।दैत्यात्मजस्य च सतां प्रवरस्य पुण्यंश्रुत्वानुभावमकुतोभयमेति लोकम् ॥ ४७ ॥

ITRANS:

etad ya ādi-puruṣasya mṛgendra-līlāṁdaityendra-yūtha-pa-vadhaṁ prayataḥ paṭhetadaityātmajasya ca satāṁ pravarasya puṇyaṁśrutvānubhāvam akuto-bhayam eti lokam

Translation:

Prahlāda Mahārāja was the best among exalted devotees. Anyone who with great attention hears this narration concerning the activities of Prahlāda Mahārāja, the killing of Hiraṇyakaśipu, and the activities of the Supreme Personality of Godhead, Nṛsiṁhadeva, surely reaches the spiritual world, where there is no anxiety.

Purport: