Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 32


Sanskrit:

तत: सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् ।भवं प्रजापतीन्देवान्प्रह्रादो भगवत्कला: ॥ ३२ ॥

ITRANS:

tataḥ sampūjya śirasāvavande parameṣṭhinambhavaṁ prajāpatīn devānprahrādo bhagavat-kalāḥ

Translation:

Prahlāda Mahārāja then worshiped and offered prayers to all the demigods, such as Brahmā, Śiva and the prajāpatis, who are all parts of the Lord.

Purport: