Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 45


Sanskrit:

तत्रापि राघवो भूत्वा न्यहनच्छापमुक्तये ।रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात्प्रभो ॥ ४५ ॥

ITRANS:

tatrāpi rāghavo bhūtvānyahanac chāpa-muktayerāma-vīryaṁ śroṣyasi tvaṁmārkaṇḍeya-mukhāt prabho

Translation:

Nārada Muni continued: My dear King, just to relieve Jaya and Vijaya of the brāhmaṇas’ curse, Lord Rāmacandra appeared in order to kill Rāvaṇa and Kumbhakarṇa. It will be better for you to hear narrations about Lord Rāmacandra’s activities from Mārkaṇḍeya.

Purport: