Srimad-Bhagavatam: Canto 7 - Chapter 1 - Verse 22


Sanskrit:

श्रीबादरायणिरुवाचराज्ञस्तद्वच आकर्ण्य नारदो भगवानृषि: ।तुष्ट: प्राह तमाभाष्य श‍ृण्वत्यास्तत्सद: कथा: ॥ २२ ॥

ITRANS:

śrī-bādarāyaṇir uvācarājñas tad vaca ākarṇyanārado bhagavān ṛṣiḥtuṣṭaḥ prāha tam ābhāṣyaśṛṇvatyās tat-sadaḥ kathāḥ

Translation:

Śrī Śukadeva Gosvāmī said: After hearing the request of Mahārāja Yudhiṣṭhira, Nārada Muni, the most powerful spiritual master, who knew everything, was very pleased. Thus he replied in the presence of everyone taking part in the yajña.

Purport: