Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 41

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 41 Sanskrit: अस्माकं तावकानां तततत नतानां हरे तव चरणनलिनयुगल ध्यानानुबद्धहृदयनिगडानां स्वलिङ्गविवरणेनात्मसात्कृतानामनुकम्पानुरञ्जितविशदरुचिरशिशिरस्मितावलोकेन विगलित मधुरमुख रसामृत कलया चान्तस्तापमनघार्हसि शमयितुम् ॥ ४१ ॥ ITRANS: asmākaṁ tāvakānāṁ tatatata natānāṁ hare tava caraṇa-nalina-yugala-dhyānānubaddha-hṛdaya-nigaḍānāṁ sva-liṅga-vivaraṇenātmasāt-kṛtānām anukampānurañjita-viśada-rucira-śiśira-smitāvalokena vigalita-madhura-mukha-rasāmṛta-kalayā cāntas tāpam anaghārhasi śamayitum. Translation: O supreme protector, O grandfather, O supreme pure, O Lord! We are all surrendered souls at Your lotus feet. Indeed, our minds are bound to Your lotus feet in meditation by chains of love....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 42

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 42 Sanskrit: अथ भगवंस्तवास्माभिरखिलजगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमायाविनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च यथादेशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतयानुभवत: सर्वप्रत्ययसाक्षिण आकाशशरीरस्य साक्षात्परब्रह्मण: परमात्मन: कियानिह वार्थविशेषो विज्ञापनीय: स्याद्विस्फुलिङ्गादिभिरिव हिरण्यरेतस: ॥ ४२ ॥ ITRANS: atha bhagavaṁs tavāsmābhir akhila-jagad-utpatti-sthiti-laya-nimittāyamāna-divya-māyā-vinodasya sakala-jīva-nikāyānām antar-hṛdayeṣu bahir api ca brahma-pratyag-ātma-svarūpeṇa pradhāna-rūpeṇa ca yathā-deśa-kāla-dehāvasthāna-viśeṣaṁ tad-upādānopalambhakatayānubhavataḥ sarva-pratyaya-sākṣiṇa ākāśa-śarīrasya sākṣāt para-brahmaṇaḥ paramātmanaḥ kiyān iha vārtha-viśeṣo vijñāpanīyaḥ syād visphuliṅgādibhir iva hiraṇya-retasaḥ. Translation: O Lord, as the small sparks of a fire cannot possibly perform the actions of the whole fire, we sparks of Your Lordship cannot inform You of the necessities of our lives....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 43

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 43 Sanskrit: अत एव स्वयं तदुपकल्पयास्माकं भगवत: परमगुरोस्तव चरणशतपलाशच्छायां विविधवृजिन संसारपरिश्रमोपशमनीमुपसृतानां वयं यत्कामेनोपसादिता: ॥ ४३ ॥ ITRANS: ata eva svayaṁ tad upakalpayāsmākaṁ bhagavataḥ parama-guros tava caraṇa-śata-palāśac-chāyāṁ vividha-vṛjina-saṁsāra-pariśramopaśamanīm upasṛtānāṁ vayaṁ yat-kāmenopasāditāḥ. Translation: Dear Lord, You are omniscient, and therefore You know very well why we have taken shelter at Your lotus feet, which provide shade that gives relief from all material disturbances. Since You are the supreme spiritual master and You know everything, we have sought shelter of Your lotus feet for instruction....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 44

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 44 Sanskrit: अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम् ।ग्रस्तानि येन न: कृष्ण तेजांस्यस्त्रायुधानि च ॥ ४४ ॥ ITRANS: atho īśa jahi tvāṣṭraṁgrasantaṁ bhuvana-trayamgrastāni yena naḥ kṛṣṇatejāṁsy astrāyudhāni ca Translation: Therefore, O Lord, O supreme controller, O Lord Kṛṣṇa, please annihilate this dangerous demon Vṛtrāsura, Tvaṣṭā’s son, who has already swallowed all our weapons, our paraphernalia for fighting, and our strength and influence....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 45

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 45 Sanskrit: हंसाय दह्रनिलयाय निरीक्षकायकृष्णाय मृष्टयशसे निरुपक्रमाय ।सत्सङ्ग्रहाय भवपान्थनिजाश्रमाप्ता-वन्ते परीष्टगतये हरये नमस्ते ॥ ४५ ॥ ITRANS: haṁsāya dahra-nilayāya nirīkṣakāyakṛṣṇāya mṛṣṭa-yaśase nirupakramāyasat-saṅgrahāya bhava-pāntha-nijāśramāptāvante parīṣṭa-gataye haraye namas te Translation: O Lord, O supreme pure, You live within the core of everyone’s heart and observe all the desires and activities of the conditioned souls. O Supreme Personality of Godhead known as Lord Kṛṣṇa, Your reputation is bright and illuminating....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 46

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 46 Sanskrit: श्रीशुक उवाचअथैवमीडितो राजन् सादरं त्रिदशैर्हरि: ।स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दित: ॥ ४६ ॥ ITRANS: śrī-śuka uvācaathaivam īḍito rājansādaraṁ tri-daśair hariḥsvam upasthānam ākarṇyaprāha tān abhinanditaḥ Translation: Śrī Śukadeva Gosvāmī continued: O King Parīkṣit, when the demigods offered the Lord their sincere prayers in this way, the Lord listened by His causeless mercy. Being pleased, He then replied to the demigods. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 47

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 47 Sanskrit: श्रीभगवानुवाचप्रीतोऽहं व: सुरश्रेष्ठा मदुपस्थानविद्यया ।आत्मैश्वर्यस्मृति: पुंसां भक्तिश्चैव यया मयि ॥ ४७ ॥ ITRANS: śrī-bhagavān uvācaprīto ’haṁ vaḥ sura-śreṣṭhāmad-upasthāna-vidyayāātmaiśvarya-smṛtiḥ puṁsāṁbhaktiś caiva yayā mayi Translation: The Supreme Personality of Godhead said: O beloved demigods, you have offered your prayers to Me with great knowledge, and I am certainly most pleased with you. A person is liberated by such knowledge, and thus he remembers My exalted position, which is above the conditions of material life....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 48

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 48 Sanskrit: किं दुरापं मयि प्रीते तथापि विबुधर्षभा: ।मय्येकान्तमतिर्नान्यन्मत्तो वाञ्छति तत्त्ववित् ॥ ४८ ॥ ITRANS: kiṁ durāpaṁ mayi prītetathāpi vibudharṣabhāḥmayy ekānta-matir nānyanmatto vāñchati tattva-vit Translation: O best of the intelligent demigods, although it is true that nothing is difficult for one to obtain when I am pleased with him, a pure devotee, whose mind is exclusively fixed upon Me, does not ask Me for anything but the opportunity to engage in devotional service....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 49

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 49 Sanskrit: न वेद कृपण: श्रेय आत्मनो गुणवस्तुद‍ृक् ।तस्य तानिच्छतो यच्छेद्यदि सोऽपि तथाविध: ॥ ४९ ॥ ITRANS: na veda kṛpaṇaḥ śreyaātmano guṇa-vastu-dṛktasya tān icchato yacchedyadi so ’pi tathā-vidhaḥ Translation: Those who think material assets to be everything or to be the ultimate goal of life are called misers [kṛpaṇas]. They do not know the ultimate necessity of the soul. Moreover, if one awards that which is desired by such fools, he must also be considered foolish....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 50

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 50 Sanskrit: स्वयं नि:श्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि ।न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तम: ॥ ५० ॥ ITRANS: svayaṁ niḥśreyasaṁ vidvānna vakty ajñāya karma hina rāti rogiṇo ’pathyaṁvāñchato ’pi bhiṣaktamaḥ Translation: A pure devotee who is fully accomplished in the science of devotional service will never instruct a foolish person to engage in fruitive activities for material enjoyment, not to speak of helping him in such activities....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 51

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 51 Sanskrit: मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् ।विद्याव्रततप:सारं गात्रं याचत मा चिरम् ॥ ५१ ॥ H ITRANS: maghavan yāta bhadraṁ vodadhyañcam ṛṣi-sattamamvidyā-vrata-tapaḥ-sāraṁgātraṁ yācata mā ciram Translation: O Maghavan [Indra], all good fortune unto you. I advise you to approach the exalted saint Dadhyañca [Dadhīci]. He has become very accomplished in knowledge, vows and austerities, and his body is very strong. Go ask him for his body without delay....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 52

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 52 Sanskrit: स वा अधिगतो दध्यङ्‌ङश्विभ्यां ब्रह्म निष्कलम् ।यद्वा अश्वशिरो नाम तयोरमरतां व्यधात् ॥ ५२ ॥ ITRANS: sa vā adhigato dadhyaṅṅaśvibhyāṁ brahma niṣkalamyad vā aśvaśiro nāmatayor amaratāṁ vyadhāt Translation: That saintly Dadhyañca, who is also known as Dadhīci, personally assimilated the spiritual science and then delivered it to the Aśvinī-kumāras. It is said that Dadhyañca gave them mantras through the head of a horse....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 53

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 53 Sanskrit: दध्यङ्‌ङाथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् ।विश्वरूपाय यत्प्रादात् त्वष्टा यत्त्वमधास्तत: ॥ ५३ ॥ ITRANS: dadhyaṅṅ ātharvaṇas tvaṣṭrevarmābhedyaṁ mad-ātmakamviśvarūpāya yat prādāttvaṣṭā yat tvam adhās tataḥ Translation: Dadhyañca’s invincible protective covering known as the Nārāyaṇa-kavaca was given to Tvaṣṭā, who delivered it to his son Viśvarūpa, from whom you have received it. Because of this Nārāyaṇa-kavaca, Dadhīci’s body is now very strong. You should therefore beg him for his body....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 54

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 54 Sanskrit: युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गानि दास्यति ।ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मित: ।येन वृत्रशिरो हर्ता मत्तेजउपबृंहित: ॥ ५४ ॥ ITRANS: yuṣmabhyaṁ yācito ’śvibhyāṁdharma-jño ’ṅgāni dāsyatitatas tair āyudha-śreṣṭhoviśvakarma-vinirmitaḥyena vṛtra-śiro hartāmat-teja-upabṛṁhitaḥ Translation: When the Aśvinī-kumāras beg for Dadhyañca’s body on your behalf, he will surely give it because of affection. Do not doubt this, for Dadhyañca is very experienced in religious understanding. When Dadhyañca awards you his body, Viśvakarmā will prepare a thunderbolt from his bones....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 55

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 55 Sanskrit: तस्मिन् विनिहते यूयं तेजोऽस्त्रायुधसम्पद: ।भूय: प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् ॥ ५५ ॥ ITRANS: tasmin vinihate yūyaṁtejo-’strāyudha-sampadaḥbhūyaḥ prāpsyatha bhadraṁ vona hiṁsanti ca mat-parān Translation: When Vṛtrāsura is killed because of My spiritual strength, you will regain your strength, weapons and wealth. Thus there will be all good fortune for all of you. Although Vṛtrāsura can destroy all the three worlds, do not fear that he will harm you....

April 22, 2023 · 2 min · TheAum