Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 21

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 21 Sanskrit: श्रीदेवा ऊचु:वाय्वम्बराग्‍न्यप्क्षितयस्त्रिलोकाब्रह्मादयो ये वयमुद्विजन्त: ।हराम यस्मै बलिमन्तकोऽसौबिभेति यस्मादरणं ततो न: ॥ २१ ॥ ITRANS: śrī-devā ūcuḥvāyv-ambarāgny-ap-kṣitayas tri-lokābrahmādayo ye vayam udvijantaḥharāma yasmai balim antako ’saubibheti yasmād araṇaṁ tato naḥ Translation: The demigods said: The three worlds are created by the five elements — namely ether, air, fire, water and earth — which are controlled by various demigods, beginning from Lord Brahmā. Being very much afraid that the time factor will end our existence, we offer presentations unto time by performing our work as time dictates....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 22

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 22 Sanskrit: अविस्मितं तं परिपूर्णकामंस्वेनैव लाभेन समं प्रशान्तम् ।विनोपसर्पत्यपरं हि बालिश:श्वलाङ्गुलेनातितितर्ति सिन्धुम् ॥ २२ ॥ ITRANS: avismitaṁ taṁ paripūrṇa-kāmaṁsvenaiva lābhena samaṁ praśāntamvinopasarpaty aparaṁ hi bāliśaḥśva-lāṅgulenātititarti sindhum Translation: Free from all material conceptions of existence and never wonder-struck by anything, the Lord is always jubilant and fully satisfied by His own spiritual perfection. He has no material designations, and therefore He is steady and unattached....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 23

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 23 Sanskrit: यस्योरुश‍ृङ्गे जगतीं स्वनावंमनुर्यथाबध्य ततार दुर्गम् ।स एव नस्त्वाष्ट्रभयाद्‌दुरन्तात्त्राताश्रितान्वारिचरोऽपि नूनम् ॥ २३ ॥ ITRANS: yasyoru-śṛṅge jagatīṁ sva-nāvaṁmanur yathābadhya tatāra durgamsa eva nas tvāṣṭra-bhayād durantāttrātāśritān vāricaro ’pi nūnam Translation: The Manu named King Satyavrata formerly saved himself by tying the small boat of the entire world to the horn of the Matsya avatāra, the fish incarnation. By the grace of the Matsya avatāra, Manu saved himself from the great danger of the flood....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 24

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 24 Sanskrit: पुरा स्वयम्भूरपि संयमाम्भ-स्युदीर्णवातोर्मिरवै: कराले ।एकोऽरविन्दात् पतितस्ततारतस्माद् भयाद्येन स नोऽस्तु पार: ॥ २४ ॥ ITRANS: purā svayambhūr api saṁyamāmbhasyudīrṇa-vātormi-ravaiḥ karāleeko ’ravindāt patitas tatāratasmād bhayād yena sa no ’stu pāraḥ Translation: In the beginning of creation, a tremendous wind caused fierce waves of inundating water. The great waves made such a horrible sound that Lord Brahmā almost fell from his seat on the lotus into the water of devastation, but he was saved with the help of the Lord....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 25

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 25 Sanskrit: य एक ईशो निजमायया न:ससर्ज येनानुसृजामविश्वम् । ITRANS: ya eka īśo nija-māyayā naḥsasarja yenānusṛjāma viśvamvayaṁ na yasyāpi puraḥ samīhataḥpaśyāma liṅgaṁ pṛthag īśa-māninaḥ Translation: The Supreme Personality of Godhead, who created us by His external potency and by whose mercy we expand the creation of the universe, is always situated before us as the Supersoul, but we cannot see His form. We are unable to see Him because all of us think that we are separate and independent gods....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 28

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 28 Sanskrit: श्रीशुक उवाचइति तेषां महाराज सुराणामुपतिष्ठताम् ।प्रतीच्यां दिश्यभूदावि: शङ्खचक्रगदाधर: ॥ २८ ॥ ITRANS: śrī-śuka uvācaiti teṣāṁ mahārājasurāṇām upatiṣṭhatāmpratīcyāṁ diśy abhūd āviḥśaṅkha-cakra-gadā-dharaḥ Translation: Śrī Śukadeva Gosvāmī said: My dear King, when all the demigods offered Him their prayers, the Supreme Personality of Godhead, Lord Hari, carrying His weapons, the conchshell, disc and club, appeared first within their hearts and then before them....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 31

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 31 Sanskrit: श्रीदेवा ऊचु:नमस्ते यज्ञवीर्याय वयसे उत ते नम: ।नमस्ते ह्यस्तचक्राय नम: सुपुरुहूतये ॥ ३१ ॥ ITRANS: śrī-devā ūcuḥnamas te yajña-vīryāyavayase uta te namaḥnamas te hy asta-cakrāyanamaḥ supuru-hūtaye Translation: The demigods said: O Supreme Personality of Godhead, You are competent to give the results of sacrifice, and You are also the time factor that destroys all such results in due course. You are the one who releases the cakra to kill the demons....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 32

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 32 Sanskrit: यत्ते गतीनां तिसृणामीशितु: परमं पदम् ।नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ॥ ३२ ॥ ITRANS: yat te gatīnāṁ tisṛṇāmīśituḥ paramaṁ padamnārvācīno visargasyadhātar veditum arhati Translation: O supreme controller, You control the three destinations [promotion to the heavenly planets, birth as a human being, and condemnation in hell], yet Your supreme abode is Vaikuṇṭha-dhāma. Since we appeared after You created this cosmic manifestation, Your activities are impossible for us to understand....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 33

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 33 Sanskrit: ॐ नमस्तेऽस्तु भगवन्नारायण वासुदेवादिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक केवल जगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकै: परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्यधर्मेणोद्‌घाटिततम:कपाट द्वारे चित्तेऽपावृत आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान् ॥ ३३ ॥ ITRANS: oṁ namas te ’stu bhagavan nārāyaṇa vāsudevādi-puruṣa mahā-puruṣa mahānubhāva parama-maṅgala parama-kalyāṇa parama-kāruṇika kevala jagad-ādhāra lokaika-nātha sarveśvara lakṣmī-nātha paramahaṁsa-parivrājakaiḥ parameṇātma-yoga-samādhinā paribhāvita-parisphuṭa-pāramahaṁsya-dharmeṇodghāṭita-tamaḥ-kapāṭa-dvāre citte ’pāvṛta ātma-loke svayam upalabdha-nija-sukhānubhavo bhavān. Translation: O Supreme Personality of Godhead, O Nārāyaṇa, O Vāsudeva, original person!...

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 34

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 34 Sanskrit: दुरवबोध इव तवायं विहारयोगो यदशरणोऽशरीर इदमनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुण: सृजसि पासि हरसि ॥ ३४ ॥ ITRANS: duravabodha iva tavāyaṁ vihāra-yogo yad aśaraṇo ’śarīra idam anavekṣitāsmat-samavāya ātmanaivāvikriyamāṇena saguṇam aguṇaḥ sṛjasi pāsi harasi. Translation: O Lord, You need no support, and although You have no material body, You do not need cooperation from us. Since You are the cause of the cosmic manifestation and You supply its material ingredients without being transformed, You create, maintain and annihilate this cosmic manifestation by Yourself....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 35

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 35 Sanskrit: अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतित: पारतन्‍त्र्येण स्वकृतकुशलाकुशलं फलमुपाददात्याहोस्विदात्माराम उपशमशील: समञ्जसदर्शन उदास्त इति ह वाव न विदाम: ॥ ३५ ॥ ITRANS: atha tatra bhavān kiṁ devadattavad iha guṇa-visarga-patitaḥ pāratantryeṇa sva-kṛta-kuśalākuśalaṁ phalam upādadāty āhosvid ātmārāma upaśama-śīlaḥ samañjasa-darśana udāsta iti ha vāva na vidāmaḥ. Translation: These are our inquiries. The ordinary conditioned soul is subject to the material laws, and he thus receives the fruits of his actions....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 36

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 36 Sanskrit: न हि विरोध उभयं भगवत्यपरिमितगुणगण ईश्वरेऽनवगाह्यमाहात्म्येऽर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्त:करणाश्रयदुरवग्रहवादिनां विवादानवसर उपरत समस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात् ॥ ३६ ॥ ITRANS: na hi virodha ubhayaṁ bhagavaty aparimita-guṇa-gaṇa īśvare ’navagāhya-māhātmye ’rvācīna-vikalpa-vitarka-vicāra-pramāṇābhāsa-kutarka-śāstra-kalilāntaḥkaraṇāśraya-duravagraha-vādināṁ vivādānavasara uparata-samasta-māyāmaye kevala evātma-māyām antardhāya ko nv artho durghaṭa iva bhavati svarūpa-dvayābhāvāt. Translation: O Supreme Personality of Godhead, all contradictions can be reconciled in You. O Lord, since You are the Supreme Person, the reservoir of unlimited spiritual qualities, the supreme controller, Your unlimited glories are inconceivable to the conditioned souls....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 38

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 38 Sanskrit: स एव हि पुन: सर्ववस्तुनि वस्तुस्वरूप: सर्वेश्वर: सकलजगत्कारणकारणभूत: सर्व प्रत्यगात्मत्वात् सर्वगुणाभासोपलक्षित एक एव पर्यवशेषित: ॥ ३८ ॥ ITRANS: sa eva hi punaḥ sarva-vastuni vastu-svarūpaḥ sarveśvaraḥ sakala-jagat-kāraṇa-kāraṇa-bhūtaḥ sarva-pratyag-ātmatvāt sarva-guṇābhāsopalakṣita eka eva paryavaśeṣitaḥ. Translation: With deliberation, one will see that the Supreme Soul, although manifested in different ways, is actually the basic principle of everything. The total material energy is the cause of the material manifestation, but the material energy is caused by Him....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 39

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 39 Sanskrit: अथ ह वाव तव महिमामृतरससमुद्रविप्रुषा सकृदवलीढया स्वमनसि निष्यन्दमानानवरतसुखेन विस्मारितद‍ृष्टश्रुतविषयसुखलेशाभासा: परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृतमनस: कथमु ह वा एते मधुमथन पुन: स्वार्थकुशला ह्यात्मप्रियसुहृद: साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्त: ॥ ३९ ॥ ITRANS: atha ha vāva tava mahimāmṛta-rasa-samudra-vipruṣā sakṛd avalīḍhayā sva-manasi niṣyandamānānavarata-sukhena vismārita-dṛṣṭa-śruta-viṣaya-sukha-leśābhāsāḥ parama-bhāgavatā ekāntino bhagavati sarva-bhūta-priya-suhṛdi sarvātmani nitarāṁ nirantaraṁ nirvṛta-manasaḥ katham u ha vā ete madhumathana punaḥ svārtha-kuśalā hy ātma-priya-suhṛdaḥ sādhavas tvac-caraṇāmbujānusevāṁ visṛjanti na yatra punar ayaṁ saṁsāra-paryāvartaḥ....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 9 - Verse 40

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 40 Sanskrit: त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो दितिजदनुजादयश्चापि तेषामुपक्रमसमयोऽयमिति स्वात्ममायया सुरनरमृगमिश्रित जलचराकृतिभिर्यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि भगवञ्जहि त्वाष्ट्रमुत यदि मन्यसे ॥ ४० ॥ ITRANS: tri-bhuvanātma-bhavana trivikrama tri-nayana tri-loka-manoharānubhāva tavaiva vibhūtayo ditija-danujādayaś cāpi teṣām upakrama-samayo ’yam iti svātma-māyayā sura-nara-mṛga-miśrita-jalacarākṛtibhir yathāparādhaṁ daṇḍaṁ daṇḍa-dhara dadhartha evam enam api bhagavañ jahi tvāṣṭram uta yadi manyase. Translation: O Lord, O personified three worlds, father of the three worlds!...

April 22, 2023 · 3 min · TheAum