Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 53


Sanskrit:

दध्यङ्‌ङाथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् ।विश्वरूपाय यत्प्रादात् त्वष्टा यत्त्वमधास्तत: ॥ ५३ ॥

ITRANS:

dadhyaṅṅ ātharvaṇas tvaṣṭrevarmābhedyaṁ mad-ātmakamviśvarūpāya yat prādāttvaṣṭā yat tvam adhās tataḥ

Translation:

Dadhyañca’s invincible protective covering known as the Nārāyaṇa-kavaca was given to Tvaṣṭā, who delivered it to his son Viśvarūpa, from whom you have received it. Because of this Nārāyaṇa-kavaca, Dadhīci’s body is now very strong. You should therefore beg him for his body.

Purport: