Srimad-Bhagavatam: Canto 6 - Chapter 7 - Verse 39

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 39 Sanskrit: सुरद्विषां श्रियं गुप्तामौशनस्यापि विद्यया ।आच्छिद्यादान्महेन्द्राय वैष्णव्या विद्यया विभु: ॥ ३९ ॥ ITRANS: sura-dviṣāṁ śriyaṁ guptāmauśanasyāpi vidyayāācchidyādān mahendrāyavaiṣṇavyā vidyayā vibhuḥ Translation: The opulence of the demons, who are generally known as the enemies of the demigods, was protected by the talents and tactics of Śukrācārya, but Viśvarūpa, who was most powerful, composed a protective prayer known as the Nārāyaṇa-kavaca. By this intelligent mantra, he took away the opulence of the demons and gave it to Mahendra, the King of heaven....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 7 - Verse 40

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 40 Sanskrit: यया गुप्त: सहस्राक्षो जिग्येऽसुरचमूर्विभु: ।तां प्राह स महेन्द्राय विश्वरूप उदारधी: ॥ ४० ॥ ITRANS: yayā guptaḥ sahasrākṣojigye ’sura-camūr vibhuḥtāṁ prāha sa mahendrāyaviśvarūpa udāra-dhīḥ Translation: Viśvarūpa, who was most liberal, spoke to King Indra [Sahasrākṣa] the secret hymn that protected Indra and conquered the military power of the demons. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 7 - Verse 29-30

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 29-30 Sanskrit: आचार्यो ब्रह्मणो मूर्ति: पिता मूर्ति: प्रजापते: ।भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात् क्षितेस्तनु: ॥ २९ ॥दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथि: स्वयम् ।अग्नेरभ्यागतो मूर्ति: सर्वभूतानि चात्मन: ॥ ३० ॥ ITRANS: ācāryo brahmaṇo mūrtiḥpitā mūrtiḥ prajāpateḥbhrātā marutpater mūrtirmātā sākṣāt kṣites tanuḥ Translation: The ācārya, the spiritual master who teaches all the Vedic knowledge and gives initiation by offering the sacred thread, is the personification of all the Vedas....

April 22, 2023 · 1 min · TheAum