Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 40


Sanskrit:

यया गुप्त: सहस्राक्षो जिग्येऽसुरचमूर्विभु: ।तां प्राह स महेन्द्राय विश्वरूप उदारधी: ॥ ४० ॥

ITRANS:

yayā guptaḥ sahasrākṣojigye ’sura-camūr vibhuḥtāṁ prāha sa mahendrāyaviśvarūpa udāra-dhīḥ

Translation:

Viśvarūpa, who was most liberal, spoke to King Indra [Sahasrākṣa] the secret hymn that protected Indra and conquered the military power of the demons.

Purport: