Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 26


Sanskrit:

श्रीशुक उवाचत एवमुदिता राजन् ब्रह्मणा विगतज्वरा: ।ऋषिं त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन् ॥ २६ ॥

ITRANS:

śrī-śuka uvācata evam uditā rājanbrahmaṇā vigata-jvarāḥṛṣiṁ tvāṣṭram upavrajyapariṣvajyedam abruvan

Translation:

Śrīla Śukadeva Gosvāmī continued: Thus advised by Lord Brahmā and relieved of their anxiety, all the demigods went to the sage Viśvarūpa, the son of Tvaṣṭā. My dear King, they embraced him and spoke as follows.

Purport: