Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 24-26

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 24-26 Sanskrit: पुन: प्रसाद्य तं सोम: कला लेभे क्षये दिता: ।श‍ृणु नामानि लोकानां मातृणां शङ्कराणि च ॥ २४ ॥अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् ।अदितिर्दितिर्दनु: काष्ठा अरिष्टा सुरसा इला ॥ २५ ॥मुनि: क्रोधवशा ताम्रा सुरभि: सरमा तिमि: ।तिमेर्यादोगणा आसन् श्वापदा: सरमासुता: ॥ २६ ॥ ITRANS: punaḥ prasādya taṁ somaḥkalā lebhe kṣaye ditāḥśṛṇu nāmāni lokānāṁmātṝṇāṁ śaṅkarāṇi ca Translation: Thereafter the King of the moon pacified Prajāpati Dakṣa with courteous words and thus regained the portions of light he had lost during his disease....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 29-31

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 29-31 Sanskrit: अरिष्टायास्तु गन्धर्वा: काष्ठाया द्विशफेतरा: ।सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ् श‍ृणु ॥ २९ ॥द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसु: ।अयोमुख: शङ्कुशिरा: स्वर्भानु: कपिलोऽरुण: ॥ ३० ॥पुलोमा वृषपर्वा च एकचक्रोऽनुतापन: ।धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जय: ॥ ३१ ॥ ITRANS: ariṣṭāyās tu gandharvāḥkāṣṭhāyā dviśaphetarāḥsutā danor eka-ṣaṣṭisteṣāṁ prādhānikāñ śṛṇu Translation: The Gandharvas were born from the womb of Ariṣṭā, and animals whose hooves are not split, such as the horse, were born from the womb of Kāṣṭhā....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 33-36

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 33-36 Sanskrit: वैश्वानरसुता याश्च चतस्रश्चारुदर्शना: ।उपदानवी हयशिरा पुलोमा कालका तथा ॥ ३३ ॥उपदानवीं हिरण्याक्ष: क्रतुर्हयशिरां नृप ।पुलोमां कालकां च द्वे वैश्वानरसुते तु क: ॥ ३४ ॥उपयेमेऽथ भगवान् कश्यपो ब्रह्मचोदित: ।पौलोमा: कालकेयाश्च दानवा युद्धशालिन: ॥ ३५ ॥तयो: षष्टिसहस्राणि यज्ञघ्नांस्ते पितु: पिता ।जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्कर: ॥ ३६ ॥ ITRANS: vaiśvānara-sutā yāś cacatasraś cāru-darśanāḥupadānavī hayaśirāpulomā kālakā tathā Translation: Vaiśvānara, the son of Danu, had four beautiful daughters, named Upadānavī, Hayaśirā, Pulomā and Kālakā....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 38-39

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 38-39 Sanskrit: अथात: श्रूयतां वंशो योऽदितेरनुपूर्वश: ।यत्र नारायणो देव: स्वांशेनावातरद्विभु: ॥ ३८ ॥विवस्वानर्यमा पूषा त्वष्टाथ सविता भग: ।धाता विधाता वरुणो मित्र: शत्रु उरुक्रम: ॥ ३९ ॥ ITRANS: athātaḥ śrūyatāṁ vaṁśoyo ’diter anupūrvaśaḥyatra nārāyaṇo devaḥsvāṁśenāvātarad vibhuḥ Translation: Now please hear me as I describe the descendants of Aditi in chronological order. In this dynasty the Supreme Personality of Godhead Nārāyaṇa descended by His plenary expansion....

April 22, 2023 · 1 min · TheAum