Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 20

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 20 Sanskrit: कृशाश्वोऽर्चिषि भार्यायां धूमकेतुमजीजनत् ।धिषणायां वेदशिरो देवलं वयुनं मनुम् ॥ २० ॥ ITRANS: kṛśāśvo ’rciṣi bhāryāyāṁdhūmaketum ajījanatdhiṣaṇāyāṁ vedaśirodevalaṁ vayunaṁ manum Translation: Kṛśāśva had two wives, named Arcis and Dhiṣaṇā. In the wife named Arcis he begot Dhūmaketu and in Dhiṣaṇā he begot four sons, named Vedaśirā, Devala, Vayuna and Manu. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 23

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 23 Sanskrit: कृत्तिकादीनि नक्षत्राणीन्दो: पत्‍न्यस्तु भारत ।दक्षशापात् सोऽनपत्यस्तासु यक्ष्मग्रहार्दित: ॥ २३ ॥ ITRANS: kṛttikādīni nakṣatrāṇ-īndoḥ patnyas tu bhāratadakṣa-śāpāt so ’napatyastāsu yakṣma-grahārditaḥ Translation: O Mahārāja Parīkṣit, best of the Bhāratas, the constellations named Kṛttikā were all wives of the moon-god. However, because Prajāpati Dakṣa had cursed him to suffer from a disease causing gradual destruction, the moon-god could not beget children in any of his wives....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 27

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 27 Sanskrit: सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप ।ताम्राया: श्येनगृध्राद्या मुनेरप्सरसां गणा: ॥ २७ ॥ ITRANS: surabher mahiṣā gāvoye cānye dviśaphā nṛpatāmrāyāḥ śyena-gṛdhrādyāmuner apsarasāṁ gaṇāḥ Translation: My dear King Parīkṣit, from the womb of Surabhi the buffalo, cow and other animals with cloven hooves took birth, from the womb of Tāmrā the eagles, vultures and other large birds of prey took birth, and from the womb of Muni the angels took birth....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 28

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 28 Sanskrit: दन्दशूकादय: सर्पा राजन् क्रोधवशात्मजा: ।इलाया भूरुहा: सर्वे यातुधानाश्च सौरसा: ॥ २८ ॥ ITRANS: dandaśūkādayaḥ sarpārājan krodhavaśātmajāḥilāyā bhūruhāḥ sarveyātudhānāś ca saurasāḥ Translation: The sons born of Krodhavaśā were the serpents known as dandaśūka, as well as other serpents and the mosquitoes. All the various creepers and trees were born from the womb of Ilā. The Rākṣasas, bad spirits, were born from the womb of Surasā....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 32

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 32 Sanskrit: स्वर्भानो: सुप्रभां कन्यामुवाह नमुचि: किल ।वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥ ३२ ॥ ITRANS: svarbhānoḥ suprabhāṁ kanyāmuvāha namuciḥ kilavṛṣaparvaṇas tu śarmiṣṭhāṁyayātir nāhuṣo balī Translation: The daughter of Svarbhānu named Suprabhā was married by Namuci. The daughter of Vṛṣaparvā named Śarmiṣṭhā was given to the powerful King Yayāti, the son of Nahuṣa. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 37

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 37 Sanskrit: विप्रचित्ति: सिंहिकायां शतं चैकमजीजनत् ।राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागता: ॥ ३७ ॥ ITRANS: vipracittiḥ siṁhikāyāṁśataṁ caikam ajījanatrāhu-jyeṣṭhaṁ ketu-śataṁgrahatvaṁ ya upāgatāḥ Translation: In his wife Siṁhikā, Vipracitti begot one hundred and one sons, of whom the eldest is Rāhu and the others are the one hundred Ketus. All of them attained positions in the influential planets. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 40

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 40 Sanskrit: विवस्वत: श्राद्धदेवं संज्ञासूयत वै मनुम् ।मिथुनं च महाभागा यमं देवं यमीं तथा ।सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि ॥ ४० ॥ ITRANS: vivasvataḥ śrāddhadevaṁsaṁjñāsūyata vai manummithunaṁ ca mahā-bhāgāyamaṁ devaṁ yamīṁ tathāsaiva bhūtvātha vaḍavānāsatyau suṣuve bhuvi Translation: Saṁjñā, the wife of Vivasvān, the sun-god, gave birth to the Manu named Śrāddhadeva, and the same fortunate wife also gave birth to the twins Yamarāja and the river Yamunā....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 41

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 41 Sanskrit: छाया शनैश्चरं लेभे सावर्णिं च मनुं तत: ।कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥ ४१ ॥ ITRANS: chāyā śanaiścaraṁ lebhesāvarṇiṁ ca manuṁ tataḥkanyāṁ ca tapatīṁ yā vaivavre saṁvaraṇaṁ patim Translation: Chāyā, another wife of the sun-god, begot two sons named Śanaiścara and Sāvarṇi Manu, and one daughter, Tapatī, who married Saṁvaraṇa. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 42

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 42 Sanskrit: अर्यम्णो मातृका पत्नी तयोश्चर्षणय: सुता: ।यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥ ४२ ॥ ITRANS: aryamṇo mātṛkā patnītayoś carṣaṇayaḥ sutāḥyatra vai mānuṣī jātirbrahmaṇā copakalpitā Translation: From the womb of Mātṛkā, the wife of Aryamā, were born many learned scholars. Among them Lord Brahmā created the human species, which are endowed with an aptitude for self-examination. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 43

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 43 Sanskrit: पूषानपत्य: पिष्टादो भग्नदन्तोऽभवत्पुरा ।योऽसौ दक्षाय कुपितं जहास विवृतद्विज: ॥ ४३ ॥ ITRANS: pūṣānapatyaḥ piṣṭādobhagna-danto ’bhavat purāyo ’sau dakṣāya kupitaṁjahāsa vivṛta-dvijaḥ Translation: Pūṣā had no sons. When Lord Śiva was angry at Dakṣa, Pūṣā had laughed at Lord Śiva and shown his teeth. Therefore he lost his teeth and had to live by eating only ground flour. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 44

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 44 Sanskrit: त्वष्टुर्दैत्यात्मजा भार्या रचना नाम कन्यका ।सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ॥ ४४ ॥ ITRANS: tvaṣṭur daityātmajā bhāryāracanā nāma kanyakāsanniveśas tayor jajñeviśvarūpaś ca vīryavān Translation: Racanā, the daughter of the Daityas, became the wife of Prajāpati Tvaṣṭā. By his semen he begot in her womb two very powerful sons named Sanniveśa and Viśvarūpa. Purport:

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 45

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 45 Sanskrit: तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि ।विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ॥ ४५ ॥ ITRANS: taṁ vavrire sura-gaṇāsvasrīyaṁ dviṣatām apivimatena parityaktāguruṇāṅgirasena yat Translation: Although Viśvarūpa was the son of the daughter of their eternal enemies the demons, the demigods accepted him as their priest in accordance with the order of Brahmā when they were abandoned by their spiritual master, Bṛhaspati, whom they had disrespected....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 10-11

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 10-11 Sanskrit: सङ्कल्पायास्तु सङ्कल्प: काम: सङ्कल्पज: स्मृत: ।वसवोऽष्टौ वसो: पुत्रास्तेषां नामानि मे श‍ृणु ॥ १० ॥द्रोण: प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वास्तुर्विभावसु: ।द्रोणस्याभिमते: पत्‍न्या हर्षशोकभयादय: ॥ ११ ॥ ITRANS: saṅkalpāyās tu saṅkalpaḥkāmaḥ saṅkalpajaḥ smṛtaḥvasavo ’ṣṭau vasoḥ putrāsteṣāṁ nāmāni me śṛṇu Translation: The son of Saṅkalpā was known as Saṅkalpa, and from him lust was born. The sons of Vasu were known as the eight Vasus. Just hear their names from me: Droṇa, Prāṇa, Dhruva, Arka, Agni, Doṣa, Vāstu and Vibhāvasu....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 17-18

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 17-18 Sanskrit: सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिश: ।रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपि: ॥ १७ ॥अजैकपादहिर्ब्रध्नो बहुरूपो महानिति ।रुद्रस्य पार्षदाश्चान्ये घोरा: प्रेतविनायका: ॥ १८ ॥ ITRANS: sarūpāsūta bhūtasyabhāryā rudrāṁś ca koṭiśaḥraivato ’jo bhavo bhīmovāma ugro vṛṣākapiḥ Translation: Sarūpā, the wife of Bhūta, gave birth to the ten million Rudras, of whom the eleven principle Rudras were Raivata, Aja, Bhava, Bhīma, Vāma, Ugra, Vṛṣākapi, Ajaikapāt, Ahirbradhna, Bahurūpa and Mahān....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 6 - Chapter 6 - Verse 21-22

Srimad-Bhagavatam: Canto 6 - Chapter 1 - Verse 21-22 Sanskrit: तार्क्ष्यस्य विनता कद्रू: पतङ्गी यामिनीति च ।पतङ्गय‍सूत पतगान्यामिनी शलभानथ ॥ २१ ॥सुपर्णासूत गरुडं साक्षाद् यज्ञेशवाहनम् ।सूर्यसूतमनूरुं च कद्रूर्नागाननेकश: ॥ २२ ॥ ITRANS: tārkṣyasya vinatā kadrūḥpataṅgī yāminīti capataṅgy asūta patagānyāminī śalabhān atha Translation: Kaśyapa, who is also named Tārkṣya, had four wives — Vinatā [Suparṇā], Kadrū, Pataṅgī and Yāminī. Pataṅgī gave birth to many kinds of birds, and Yāminī gave birth to locusts....

April 22, 2023 · 1 min · TheAum